SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री | व्यवहार सूत्रम् दशम उद्देशकः १६४० (A) अथ येन शरीरमुज्झितं तस्य भोजने कः सङ्गः येन तद् याचते ? उच्यते- न स जीविताशानिमित्तमाहारं याचते किन्त्वसमाधिमसहमानः, तत एतदस्माभिर्ज्ञात्वा 'मा तस्यासमाधिना समाधेाघातो भूयाद्' इति समाधिसन्धानहेतोः सः आहारः अन्तके अन्तसमये दीयते॥ ४३५२॥ केन विधिना? इत्यत आहसुद्धं एसित्तु ठाविंति, हाणीते वा दिणे दिणे। पुव्वुत्ताए उ जयणाए तं तु गोवेंति अन्नहिं ॥ ४३५३॥ दारं २२।। [जी.भा.४९०,नि.भा.३९३१] शुद्धम् उद्गमादिदोषरहितमेषित्वा गवेषयित्वा स्थापयन्ति। हानौ वा शुद्धालाभे दिने दिने पूर्वोक्तया पञ्चकहानिलक्षणया यतनया गवेषयित्वा तदन्यत्र गोपयन्ति। गोपयित्वा प्रतिदिनं संशुद्धस्य यतनया वा अलाभे पर्युषितमपि क्रियते, ततो यथावसरं प्रयच्छन्ति २२॥ ४३५३॥ गाथा ४४३५३-४३५८ चिह्नक चिह्नकरणादिः ४|१६४० (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy