SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६३९ (B) www.kobatirth.org 1 यथा प्रथमश्लोकोक्ता लावकादयः सर्वे यथासङ्ख्यं दात्रादिभिर्द्वितीयगाथोक्तैर्विना न साधकाः । तथाहि — लावको दात्रेण विना लवितुं न शक्नोति । प्लावको नावा विना नद्यादिकं लङ्घयितुम्। सङ्ग्रामे योध आयुधैर्विना शत्रुपराजयम् । पथिकः पन्थानं गन्तुं उपानद्भ्यां विना । आतुरः प्रगुणीभवितुमौषधैर्विना । शिक्षको वादित्रकर्मादि वादित्रादिभिरुपकरणैर्विना ॥ ४३४९ ॥ ४३५० ॥ Acharya Shri Kailashsagarsuri Gyanmandir एवाऽऽहारेण विणा समाहिकामो न साहए समाहिं । तम्हा समाहिऊ, दायव्वो तस्स आहारो ॥ ४३५१ ॥ [ जी. भा.४८७] एवं समाधिकाम आहारेण विना समाधिं न साधयति । तस्मात् समाधिहेतोस्तस्याऽऽहारो दातव्यः ॥ ४३५१ ॥ अत्राऽऽक्षेप - परिहारावाह सरीरमुज्झियं जेण को संगो तस्स भोयणे ? समाहिसंधणाहेउं दिज्जए सो उ अंतए ॥ ४३५२ ॥ For Private And Personal [जी.भा. ४८९,नि.भा.३९३०] गाथा ४३४४-४३५२ यतनायां * दृष्टान्तादिः १६३९ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy