________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६३९ (A)
www.kobatirth.org
उवकरणेहिं विहूणो, जह वा पुरिसो न साहए कज्जं ।
एवाssहार परिण्णी, दिट्टंता तत्थिमे होंति ।। ४३४८ ॥ [ जी. भा. ४८४]
यथा पुरुषः उपकरणैः दात्रादिभिर्विहीनो न साधयति लवनादिकं कार्यम् एवमाहारमन्तेरण परिज्ञी भक्तपरिज्ञावान् परीषहपराजयम् । तत्र इमे वक्ष्यमाणा दृष्टान्ता भवन्ति ॥ ४३४८ ॥
तानेवाह
लावए१ पावएर जोहे, संगामे३ पथिगे४ ति य ।
आउरे ५ सिक्खए६ चेव, दिट्टंता कवए विय ॥ ४३४९ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
दांत्रेणं१ नावाए२, 'आउह३ओवाहणो४ सहेहिं ५ च ।
उवकरणेहिं६ च विणा जहसंखमसाहगा सव्वे ॥ ४३५० ।। जी. भा. ४८५-६]
१. दत्तेणं- ला. । दात्तेणं - मु. ॥ २. आउह-पहुवाहणो- ला. । आउह - पहेणो- मु.॥
For Private And Personal
+
गाथा
| ४३४४-४३५२
यतनायां
दृष्टान्तादिः
१६३९ (A)