________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
दिटुंतस्सोवणओ, कवयत्थाणी हं तहाऽऽहारो । व्यवहार
सत्तू परीसहा खलु, आराहण रजथाणीया॥ ४३४६॥ [जी.भा.४८२] सूत्रम् दशम
एषोऽनन्तरोदितो दृष्टान्तः । अयं तस्योपनयः कवचस्थानीय इह तथारूप आहारः। उद्देशकः
शत्रवः परीषहाः। राज्यस्थानीया आराधना। यथा शत्रुपराजयाय कवचमारोप्यते सङ्ग्रामे, १६३८ (B)
तथा परिषहजयाय चरमकाले दातव्यः आहारः ॥ ४३४६ ॥
अत्रैव दृष्टान्तान्तरमाहजह वाऽऽउंटियपादे, पायं काऊण हत्थिणो पुरिसो । आरुहइ तह परिनी, आहारेणं तु झाणवरं ॥ ४३४७ ॥ [जी.भा.४८३] ||
यथा वा कोऽपि पुरुषो हस्तिनमारोढुमशक्तो हस्तिनं पादमाकुश्चापयति, आकुञ्चाप्य 1] च तस्मिन् पादे आत्मीयं पादं कृत्वा हस्तिनमारोहति तथा परिज्ञी भक्तपरिज्ञावान् आहारेण १६३८ (B)
ध्यानवरम् उत्तमं ध्यानमारोहति ।। ४३४७ ॥
गाथा ४३४४-४३५२
यतनायां दृष्टान्तादिः
For Private And Personal