SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री दिटुंतस्सोवणओ, कवयत्थाणी हं तहाऽऽहारो । व्यवहार सत्तू परीसहा खलु, आराहण रजथाणीया॥ ४३४६॥ [जी.भा.४८२] सूत्रम् दशम एषोऽनन्तरोदितो दृष्टान्तः । अयं तस्योपनयः कवचस्थानीय इह तथारूप आहारः। उद्देशकः शत्रवः परीषहाः। राज्यस्थानीया आराधना। यथा शत्रुपराजयाय कवचमारोप्यते सङ्ग्रामे, १६३८ (B) तथा परिषहजयाय चरमकाले दातव्यः आहारः ॥ ४३४६ ॥ अत्रैव दृष्टान्तान्तरमाहजह वाऽऽउंटियपादे, पायं काऊण हत्थिणो पुरिसो । आरुहइ तह परिनी, आहारेणं तु झाणवरं ॥ ४३४७ ॥ [जी.भा.४८३] || यथा वा कोऽपि पुरुषो हस्तिनमारोढुमशक्तो हस्तिनं पादमाकुश्चापयति, आकुञ्चाप्य 1] च तस्मिन् पादे आत्मीयं पादं कृत्वा हस्तिनमारोहति तथा परिज्ञी भक्तपरिज्ञावान् आहारेण १६३८ (B) ध्यानवरम् उत्तमं ध्यानमारोहति ।। ४३४७ ॥ गाथा ४३४४-४३५२ यतनायां दृष्टान्तादिः For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy