SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६४० (B) सम्प्रति 'चिह्नकरणद्वारमाह'निव्वाघाएणेवं, कालगए विगिंचणा उ विहिपुव्वं । कायव्व चिंधकरणं, अचिंधकरणे भवे गुरुगा ॥ ४३५४॥ [जी.भा.४९१] |* एवमुक्तेन प्रकारेण निर्व्याघातेन व्याघाताभावेन कालगते तस्य विधिपूर्वं विवेचना |* परिष्ठापना कर्त्तव्या । तथा कर्त्तव्यं चिह्नकरणम् अचिह्नकरणे चिह्नकरणस्याभावे प्रायश्चित्तं चत्वारो गुरुकाः। तच्चिह्नकरणं द्विधा- शरीरे उपकरणे च, तत्र शरीरे भक्तं प्रत्याख्यातुकामेन लोचः कर्त्तव्यः, यदि प्रत्याख्यातेऽपि भक्ते चिरं जीवतो वाला वर्धन्ते तथाप्यवश्यं लोचं करोति कारयति वा, उपकरणे रजोहरणमस्य समीपे क्रियते, चोलपट्टश्चाग्रतः मुखे च |x मुखपोतिका॥ ४३५४॥ गाथा चिह्नकरणाभावे दोषानाह ४३५३-४३५८ सरीरे उवगरणम्मि य, अचिंधकरणम्मि सो उ राइणिओ। चिह्नकरणादिः मग्गण-गवेसणाए, गामाणं घायणं कुणति ॥ ४३५५॥ दारं २३॥ ४|१६४० (B) [जी.भा.४९२,नि.भा.३९३३] || For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy