________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५७३ (B)
च विनयति। गत आचारविनयः ॥ ४११९ ॥
सम्प्रति श्रुतविनयमाहसुत्तं अत्थं च तहा, हिय निस्सेसं तहा पवाएति। एसो चउव्विहो खलु, सुयविणओ होइ नायव्वो ॥ ४१२०॥ [जी.भा.२२३] |
सूत्रं प्रवाचयति, तथा अर्थम्। तमपि हितं यद् यस्योचितं तत् तं प्रवाचयति, नेतरत्। तथा निःशेषं परिपूर्णम्। एष चतुर्विधः खलु श्रुतविनयो भवति ज्ञातव्यः ॥ ४१२० ॥
एतमेव व्याचष्टेसुत्तं गाहेइ उज्जुत्तो, अत्थं च सुणावए पयत्तेणं।
.४११४-४१२२ जं जस्स होइ जोग्गं, परिणामगमाइणं तु हियं ॥ ४१२१॥
| श्रुतविनयादिः निस्सेसमपरिसेसं, जाव समत्तं तु ताव वाएइ।
1/१५७३ (B) एसो सुयविणतो खलु, वोच्छं विक्खेवणा विणयं॥ ४१२२॥
[जी.भा.२२४-५]
गाथा
For Private And Personal