SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५७३ (B) च विनयति। गत आचारविनयः ॥ ४११९ ॥ सम्प्रति श्रुतविनयमाहसुत्तं अत्थं च तहा, हिय निस्सेसं तहा पवाएति। एसो चउव्विहो खलु, सुयविणओ होइ नायव्वो ॥ ४१२०॥ [जी.भा.२२३] | सूत्रं प्रवाचयति, तथा अर्थम्। तमपि हितं यद् यस्योचितं तत् तं प्रवाचयति, नेतरत्। तथा निःशेषं परिपूर्णम्। एष चतुर्विधः खलु श्रुतविनयो भवति ज्ञातव्यः ॥ ४१२० ॥ एतमेव व्याचष्टेसुत्तं गाहेइ उज्जुत्तो, अत्थं च सुणावए पयत्तेणं। .४११४-४१२२ जं जस्स होइ जोग्गं, परिणामगमाइणं तु हियं ॥ ४१२१॥ | श्रुतविनयादिः निस्सेसमपरिसेसं, जाव समत्तं तु ताव वाएइ। 1/१५७३ (B) एसो सुयविणतो खलु, वोच्छं विक्खेवणा विणयं॥ ४१२२॥ [जी.भा.२२४-५] गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy