________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम उद्देशकः १५१४ (B)
+
अत्रेयं मार्गणाअच्छंति संथरे सव्वे, गणि नीति असंथरे। जत्थ तुल्ला भवे दो वी, तत्थिमा होइ मग्गणा ॥ ३८९६॥ यदि तत्र क्षेत्रे संस्तरणं तदा सर्वेऽपि तिष्ठन्ति। अथ सर्वेषामसंस्तरणं तदा असंस्तरे | गणी वृषभो निर्गच्छति, आचार्यस्तिष्ठति । अथ द्वावपि व! तुल्यौ द्वावपि गणिनौ द्वावप्याचार्यों वा तदा तत्रेयं भवति मार्गणा ॥ ३८९६ ॥
तामेवाहनिप्फण्ण तरुण सेहे जुंगियपाय-ऽच्छि-नास-कर-कण्णा।
गाथा
४३८९४-३८९९ एमेव संजतीणं, नवरं वुड्डीसु नाणत्तं ॥ ३८९७॥
समुदायेन एकस्य निष्पन्नः परिवारः, एकस्यानिष्पन्नः; यस्य निष्पन्नः स गच्छतु, इतरस्तिष्ठतु। |*
मार्गणा अथ द्वयोरपि परिवारो निष्पन्नः, केवलमेकस्य तरुणः, एकस्य वृद्धः; वृद्धास्तिष्ठन्तु, इतरे |१५१४ (B) गच्छन्तु। अथ द्वयोरपि तरुणा वृद्धा वा, नवरमेकस्य शैक्षाः, अपरस्य चिरप्रव्रजिताः, तत्र ये
For Private And Personal