SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५१५ (A) चिरप्रव्रजितास्ते गच्छन्तु, इतरे तिष्ठन्तु। अथ द्वयोरपि शैक्षाश्चिरप्रव्रजिता वा, केवलमेकस्य जुङ्गितपादाक्षि-नासा-कर-कर्णाः, अपरस्याऽजुङ्गिताः; तत्र जुङ्गितास्तिष्ठन्तु, इतरे गच्छन्तु । अथ द्वयोरपि जुङ्गिताः, तत्र ये पादजुङ्गितास्ते तिष्ठन्तु इतरे गच्छन्तु। सम्प्रति संयतीनां प्रवर्त्तिन्या अभिषेकायाश्च मार्गणा कर्त्तव्या ततस्तामाह- एवमेव अनेनैव प्रकारेण संयतीनां मार्गणा कर्त्तव्या। नवरम् वृद्धासु नानात्वम्, तच्चेदम्- तरुणी-वृद्धानां तरुण्यस्तिष्ठन्ति, वृद्धा गच्छन्ति शेषं तथैव ॥ ३८९७॥ सम्प्रति संयतानां संयतीनां च समुदायेन मार्गणां करोतिसमणाण संयतीण य, समणी अच्छंति णिति समणा उ। संजोगेसु य बहुसो, अप्पाबहुयं असंथरणे ॥ ३८९८ ॥ M३८९४-३८९९ श्रमणानां संयतीनां चैकत्र स्थानेऽवस्थितानामसंस्तरणे श्रमण्यस्तिष्ठन्ति, निर्गच्छन्ति | समुदायेन मार्गणा श्रमणाः। संयोगेषु च बहुशः प्रवर्त्तमानेष्वसंस्तरणे अल्पबहु परिभाव्य वक्तव्यम्। |१५१५ (A) १. संजोगे वि- ला. मु.॥ गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy