SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहार-1 सूत्रम् दशम उद्देशकः १५१५ (B) तच्चैवम्-यत्र संयता जुङ्गिताः श्रमण्यो वृद्धास्तत्र जुङ्गितास्तिष्ठन्ति, वृद्धाः श्रमण्यो निर्गच्छन्ति। एवं गुरु-लाघवं परिभाव्य स्वबुद्धया भावनीयम् ॥ ३८९८॥ सम्प्रति क्षेत्रिकाऽक्षेत्रिकाणां संस्तरणाऽसंस्तरणयोर्मार्गणां करोति एमेव भत्तसंतुट्ठा, तस्साऽलंभम्मि अप्पभू निंति। जुंगियमादीएसु य वयंति खेत्ती ण ते जेसिं ॥ ३८९९॥ एवमेव अनेनैव प्रकारेण क्षेत्रिकाऽक्षेत्रिकाणामपि संस्तरणेऽसंस्तरणे च भावनीयम्।। तच्चैवं- यदि संस्तरणं तदा क्षेत्रिका अपि तिष्ठन्तु, अक्षेत्रिका अपि। नवरम् अक्षेत्रिका भक्तसन्तुष्टास्तिष्ठन्तु, सचित्तमुपधिं च न लभन्ते। तस्साऽलंभम्मि त्ति तस्य भक्तस्य अलाभे | असंस्तरणे इत्यर्थः, अप्रभवः अक्षेत्रिका निर्गच्छन्ति। अथाक्षेत्रिका जुङ्गिताः, आदिशब्दादजङ्गमा वा तदा तेषु अक्षेत्रिकेषु जुङ्गितादिषु क्षेत्रिणो व्रजन्ति, जुङ्गितादयस्तिष्ठन्तु। | येषां च सम्बन्धिनस्ते जुङ्गिता वृद्धा वा न तेषां तत् क्षेत्रमाभवति, उपलक्षणमेतत्, तेनादेशिकानां कु(खु)डुक्का(खग्गूडा)दीनां च नाऽऽभवति क्षेत्रम् ॥ ३८९९ ॥ गाथा . ३८९४-३८९९ | समुदायेन मार्गणा |१५१५ (B) १. अत्र ३८९९ गाथायां प्रथम चरणे अनुष्टुपच्छन्दः॥२. खेत्तीण जं ते सिं-ला.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy