SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् www.kobatirth.org अपरिणामकादीन्, आदिशब्दादतिपरिणामकपरिग्रहः, छेदसूत्राणामभाजनानि विज्ञाय न वाचयति, नोद्दिशतीत्यर्थः । यथा आमे अपक्के मृत्तिकाघटे यथा वा अम्ले न क्षीरं क्षिप्यते ॥ ४०८० ॥ दशम उद्देशकः १५६४ (B) Acharya Shri Kailashsagarsuri Gyanmandir जइ छुब्भती विणस्सइ, नस्सइ वा एवमपरिणामादी । नोद्दिस्से छेयसुतं, समुद्दिसे या वि तं चेव ॥ ४०८१ ॥ [जी.भा.१८२] यद्यम्ले क्षीरं क्षिप्यते तदा विनश्यति, यदि वा आमे मृत्तिकाघटे घटस्य भङ्गतो नश्यति । एवमपरिणामादौ छेदसूत्रं विनश्यति, नश्यति वा स, ततो नोद्दिशति, एषा विचिन्त्योद्देशनता१ । समुद्दिशेदपि तमेव योग्यम्, नान्यम् । एषा विचिन्त्यसमुद्देशनता२ ॥ ४०८१ ॥ परिनिव्वविया वाए, जत्तियमेत्तं तु तरइ ओघेत्तुं । जाहगदिट्टंतेणं, परिचिते तावन्नमुद्दिसति ॥ ४०८२॥ [ जी.भा. १८३] परिनिर्वाप्य वाचयति । किमुक्तं भवति ? जाहकदृष्टान्तेन यावन्मात्रमवग्रहीतुं शक्नोति १. " जाहकस्तिर्यग्विशेषः तद् दृष्टान्तं यथा- पातुं थोवं थोवं, खीरं पासाणि जाहगो लिहड़ । एमेव जितं काउं पुच्छति मतिमं न खेदेति ।। " इति आवश्यकहारिभद्री टीका पत्र १०३ ॥ For Private And Personal गाथा ४०७८-४०८६ गणिसम्पत् १५६४ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy