SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५६४ (A) वायणभेया चउरो, विजि(चि? )योद्देसण१ समुद्दिसणया उ२। परिनिव्वविया वाए३, निजवणा चेव अत्थस्स४ ॥ ४०७८॥ [जी.भा.१७९] वाचनाया भेदाश्चत्वारः। तद्यथा- 'विचिन्त्य सम्यग् योग्यतां परिनिश्चित्योद्देशना१ ।। विचिन्त्यैव समुद्देशनतार तथा परिनिर्वाप्य वाचयति३ अर्थस्य निर्यापना च४ ॥ ४०७८ ।। तत्र विचिन्त्योद्देशनमाह तेणेव गुणेणं तु, वाएयव्वा परिक्खिउं सीसा। उद्दिसति वियाणे, जं जस्स उ जोग्ग तं तस्स ॥४०७९॥ [जी.भा.१८०] अयमस्य सूत्रस्य वाचनायोग्योऽयमयोग्य इति तेनैव वाचनाविषयेण गुणेन शिष्याः | परीक्ष्य वाचयितव्याः, नान्यथा, यद् यस्य योग्यं तत् तस्य विज्ञाय उद्दिशति ॥ ४०७९ ॥ गाथा अत्रैव प्रकारान्तरमाह ४०७८-४०८६ अप्परिणामगमादी, वियाणिउ अभायणे न वाएति। गणिसम्पत् जह आम मट्टियघडे, अंबे व न छुब्भती खीरं ॥ ४०८०॥ [जी.भा.१८१] |१५६४ (A) १. विचित्य पु.प्रे. एवमग्रेऽपि॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy