SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५६३ (B) तथा मधुरवचनः२ अनिश्रितवचन:३ असन्दिग्धः असन्दिग्धवचन:४। तत्र आदेयः आदेयवचनो नाम ग्राह्यवाक्यः१ । अर्थावगाढं भवति मधुरं मधुरं वचनं यस्यासौ मधुरवचनः । अथवा अपरुषवचनो यदि वा क्षीरास्रवादिलब्धियुक्तो मधुरवचन:२। तथा निश्रितं क्रोधादीनाम् अथवा राग-द्वेषाणां निश्रामुपगतम्, गाथायां तृतीया करणविवक्षातः निश्रितं वचनं यस्य स तथा३॥ ४०७५ ॥ ४०७६ ॥ असन्दिग्धवचनमाहअव्वत्तं अफुडत्थं, अत्थबहुत्ता व होति संदिद्धं। विवरीयमसंदिद्धं, वयणेसा संपया चउहा ॥ ४०७७॥ [जी.भा.१७८] अव्यक्तं वचोव्यक्तताया अभावात् अस्फुटार्थम् अक्षराणां सन्निवेशविशेषतो विवक्षितार्थसम्पादकत्वाभावात् । अर्थबहुत्वाद् वा भवति सन्दिग्धम्, तद्विपरीतमसन्दिग्धम्, | तद्वचनं यस्य सोऽसन्दिग्धवचनः । एषा वचने सम्पत् चतुर्द्धा चतुष्प्रकारा॥ ४०७७ ॥ सम्प्रति वाचनासम्पदं चतुष्प्रकारामाह गाथा ४०७१-४०७७ गणिसम्पत् १५६३ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy