________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
दशम
उद्देशकः
१५६३ (A)
प्रथमसंहनन: स्थिरः स्थिरसंहननः । अथवा बलिकशरीरः स्थिरसंहननो [भवति] ज्ञातव्यः । एषा चतुष्प्रकारा शरीरसम्पदुक्ता। अत ऊर्ध्वमिदानी वचने सम्पदं वक्ष्यामि॥ ४०७४॥
तामेवाहआदेज१ महुरवयणे२, अणिस्सियवयणे३ तहा असंदिद्धे । आदेज गज्झवक्को, अत्थऽवगाढं भवे महुरं।। ४०७५ ।। [जी.भा.१७५] अथवा अफरुसवयणो, खीरासवमादिलद्धिजुत्तो वार। निस्सिय कोहाईहि, अहवा वी राग-दोसेहिं३ ॥ ४०७६ ॥ आदेज त्ति पदैकदेशे पदसमुदायोपचाराद् आदेयवचन इति द्रष्टव्यम्१, एवमन्यत्रापि। ४४०७१-४०७७
गणिसम्पत् १. जीतकल्प भाष्ये ४०७६ गाथा स्थाने इमे द्वे गाथे स्त :- अहवा अफरुसवयणी खीरासवलद्धिमादिजुत्तो
|४|१५६३ (A) वा। अहवा सूसर-सूहगगंभीरजुओ महुरवक्को॥१७६ ॥ णिस्सिओ कोहादीहिं रागहोसेहिं वा वि जं वयइ। होति अणिस्सियवयणो जो वयणा एयवइरित्तं ॥१७७॥
गाथा
For Private And Personal