________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६८६ (B)
www.kobatirth.org
राजा तस्याऽऽसनमनुजानाति तथापि स नीचमासनमाश्रयते । कदाचिच्च राज्ञः पुरतो भूमावपि निषीदति । राज्ञश्चेङ्गितं ज्ञात्वा अनाज्ञप्तोऽपि विवक्षितप्रयोजनकारी ॥४५३९ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
अन्यदा च राजा पानीयस्य कर्दमस्य च मध्येन धावितः शेषश्च भूयान् लोको निष्कर्दमेन प्रदेशेन गन्तुं प्रवृत्तः । स पुनः शकपुरुषोऽश्वस्याग्रतः पानीयेन कर्दमेन च सिच्यमानः एकः से तस्य पुरतो धावति। ततस्तस्य राज्ञा तुष्टेन सुपुष्कला अतिप्रभूता वृत्तिर्दत्ता १ ॥ ४५४० ।।
बितितो न करे अट्ठ, माणं च करेइ जाइ - कुलमाणी ।
न निवसति भूमीए, न य धावति तस्स पुरतो उ२ ॥ ४५४१ ॥
गाथा
४५३८-४५४६
चत्वारः
द्वितीयः पुरुषः 'अहमपि राजवंशिक : ' इति गर्वान्न कमपि अर्थं राज्ञः प्रयोजनं करोति । जाति-कुलमानी सन् मानं च भूयांसमात्मनि करोति । न च भूमौ निवसति, न च तस्य पुरूषजाताः राज्ञः पुरतो धावति २ ॥ ४५४१ ॥
१६८६ (B)
तृतीयमाह
For Private And Personal