SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६८६ (B) www.kobatirth.org राजा तस्याऽऽसनमनुजानाति तथापि स नीचमासनमाश्रयते । कदाचिच्च राज्ञः पुरतो भूमावपि निषीदति । राज्ञश्चेङ्गितं ज्ञात्वा अनाज्ञप्तोऽपि विवक्षितप्रयोजनकारी ॥४५३९ ॥ Acharya Shri Kailashsagarsuri Gyanmandir अन्यदा च राजा पानीयस्य कर्दमस्य च मध्येन धावितः शेषश्च भूयान् लोको निष्कर्दमेन प्रदेशेन गन्तुं प्रवृत्तः । स पुनः शकपुरुषोऽश्वस्याग्रतः पानीयेन कर्दमेन च सिच्यमानः एकः से तस्य पुरतो धावति। ततस्तस्य राज्ञा तुष्टेन सुपुष्कला अतिप्रभूता वृत्तिर्दत्ता १ ॥ ४५४० ।। बितितो न करे अट्ठ, माणं च करेइ जाइ - कुलमाणी । न निवसति भूमीए, न य धावति तस्स पुरतो उ२ ॥ ४५४१ ॥ गाथा ४५३८-४५४६ चत्वारः द्वितीयः पुरुषः 'अहमपि राजवंशिक : ' इति गर्वान्न कमपि अर्थं राज्ञः प्रयोजनं करोति । जाति-कुलमानी सन् मानं च भूयांसमात्मनि करोति । न च भूमौ निवसति, न च तस्य पुरूषजाताः राज्ञः पुरतो धावति २ ॥ ४५४१ ॥ १६८६ (B) तृतीयमाह For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy