SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम सेवति ठितो विदिन्ने, वि आसणे पेसिओ कुणइ अटुं । इइ उभयकरो तइए, जुज्झइ य रणे समाभट्ठो ३ ॥ ४५४२॥ तृतीयः पुरुषो राजानं प्रथमपुरुषवत् सेवते । नवरमश्वस्य पुरतो न धावति, किन्तु पृष्ठतः । उद्देशकः | तथा ऊर्ध्वस्थितः सेवते, वितीर्णे आसने स्थितोऽप्युपविष्टोऽपि आसने सेवते, न भूमौ १६८७ (A) निषीदति । तथा प्रेषितस्सन्नर्थं करोति, नाप्रेषितः, मानवशात् । इति एवमेष उभयकरः।। ४ रणे च सङ्ग्रामे राजपुत्र इति समाभाषितो युध्यते ३ ॥ ४५४२॥ उभयनिसेहो चउत्थे ४, बिइय-चउत्थेहिं तत्थ उ न लद्धा । वित्ती इयरेहि लद्धा, दिटुंतस्सेसुवणतो उ ॥ ४५४३ ॥ चतुर्थे पुरुषे उभयस्य-अर्थस्य मानस्य च निषेधः । तत्र द्वितीय-चतुर्थाभ्यां वृत्तिर्न | लब्धा ४। दृष्टान्तस्य एषः वक्ष्यमाण उपनयः ॥ ४५४३ ॥ गाथा ४५३८-४५४६ चत्वारः पुरूषजाताः |१६८७ (A) तमेवाह For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy