________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
सेवति ठितो विदिन्ने, वि आसणे पेसिओ कुणइ अटुं । इइ उभयकरो तइए, जुज्झइ य रणे समाभट्ठो ३ ॥ ४५४२॥
तृतीयः पुरुषो राजानं प्रथमपुरुषवत् सेवते । नवरमश्वस्य पुरतो न धावति, किन्तु पृष्ठतः । उद्देशकः | तथा ऊर्ध्वस्थितः सेवते, वितीर्णे आसने स्थितोऽप्युपविष्टोऽपि आसने सेवते, न भूमौ १६८७ (A) निषीदति । तथा प्रेषितस्सन्नर्थं करोति, नाप्रेषितः, मानवशात् । इति एवमेष उभयकरः।। ४ रणे च सङ्ग्रामे राजपुत्र इति समाभाषितो युध्यते ३ ॥ ४५४२॥
उभयनिसेहो चउत्थे ४, बिइय-चउत्थेहिं तत्थ उ न लद्धा । वित्ती इयरेहि लद्धा, दिटुंतस्सेसुवणतो उ ॥ ४५४३ ॥
चतुर्थे पुरुषे उभयस्य-अर्थस्य मानस्य च निषेधः । तत्र द्वितीय-चतुर्थाभ्यां वृत्तिर्न | लब्धा ४। दृष्टान्तस्य एषः वक्ष्यमाण उपनयः ॥ ४५४३ ॥
गाथा ४५३८-४५४६
चत्वारः पुरूषजाताः
|१६८७ (A)
तमेवाह
For Private And Personal