SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६८७ (B) www.kobatirth.org एमेवाऽऽयरियस्स वि, कोई अट्ठ करेइ न य माणं १ । अट्ठो उ उच्चमाणो, वेयावच्चं दसविहं तु ॥ ४५४४॥ अहवा अब्भुट्ठाणं आसण, कितिकम्मं मत्तए य संथारे । उववाया य बहुविहा, इच्चादि हवंति अट्ठा उ ॥ ४५४५ ॥ Acharya Shri Kailashpagarsuri Gyanmandir एवमेव शकपुरुषदृष्टान्तगतेन प्रकारेण कोऽप्याचार्यस्यार्थं करोति, न मानम् । अर्थो वक्ष्यमाणसूत्रेणोच्यमानः । कः पुनः सः ? इत्याह- दशविधं वैयावृत्यम् ॥ ४५४४ ॥ अथवा समागच्छतः अभ्युत्थानम् आसनप्रदानम् । कृतिकर्म विश्रामणा । यथाकालमुच्चारमात्रकस्य प्रश्रवणमात्रकस्य श्लेष्ममात्रकस्य चोपनयः, संस्तारकस्य करणम् । उपपाताश्च समीपभवनलक्षणाः बहुविधाः तत्तत्प्रयोजनभेदतोऽनेकप्रकारा इत्यादयोऽर्था भवन्ति ॥ ४५४४ ॥ बितितो माणकरो ऊ, को पुण माणो हवेज्ज तस्स ? इमो । अब्भुवाणमत्थण, होइ पसंसा य एमादी २ ॥ ४५४६ ॥ For Private And Personal *** गाथा ४५३८-४५४६ चत्वारः पुरुषजाता: १६८७ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy