________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shrikshagarsuri Gyanmandir
श्री
xि
व्यवहार
सूत्रम् दशम
उद्देशकः १६८८ (A)
द्वितीयो भवति मानकरः। कः पुनस्तस्य मानः? उच्यते- अयं वक्ष्यमाणः । तमेवाहअब्भुट्ठाणमित्यादि। समागच्छतोऽभ्युत्थानं न कृतम्, यदि वा न मेऽभ्यर्थना न वा कृता मम प्रशंसा इत्यादि २ ॥ ४५४६॥
तइओभय ३ नोभयतो, चउत्थओ४ तत्थ दोण्णि निष्फलगा। सुत्तऽत्थोभय-निज्जरलाभो दोण्हं भवे तत्थ ॥ ४५४७॥
तृतीयः उभयकरः अर्थकरो मानकरः । चतुर्थो नोभयकरः। तत्र द्वौ द्वितीय-चतुर्थों निष्फलौ सूत्राऽर्थोभयनिर्जराऽलाभात्। तथाहि-न तयोराचार्याः सूत्रमर्थमुभयं वा प्रयच्छन्ति, नापि तौ निर्जरां प्राप्नुतः। द्वयोः प्रथम-तृतीययोः सूत्राऽर्थोभय-निर्जरालाभः, अर्थकारितया सूत्र ६-७
गाथा सर्वस्यापि सम्भवात्। तस्मात् प्रथम-तृतीयाभ्यामिव वर्तितव्यम्, न द्वितीय-चतुर्थाभ्यामिव
४५४७-४५५३ ॥ ४५४७॥
18 गणार्थसूत्रम्- चतारि पुरिसजाया पन्नत्ता । तं जहा-गणट्टकरे नाम एगे नो माणकरे | गणसंग्रहकरा: १ माणकरे नामं एगे नो गणट्ठकरे २ एगे गणट्ठकरे वि माणकरे वि ३ एगे नो |४|१६८८ (A) गणट्ठकरे नो माणकरे ४ ॥५॥
For Private And Personal