SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६८८ (B) अस्याक्षरगमनिका सुप्रतीता॥ प्रपञ्चं भाष्यकृदाहएमेव होंति भंगा, चत्तारि गणटुकारिणो जइणो । रन्नो सारूविय देवचिंतगा तत्थ आहरणं ॥ ४५४८॥ एवमेव अनन्तरसूत्रोक्तप्रकारेण गणार्थकारिणोऽपि यतेश्चत्वारो भङ्गा भवन्ति। ते च | सूत्रतः स्पष्टाः एव। तेषु चतुर्ध्वपि पुरुषजातेषु ये सारूपिका: यतेः समानरूपधारिणो मुण्डितशिरस्का भिक्षाटनशीला इत्यादिप्रागुक्तस्वरूपाः, देवचिन्तका नाम ये शुभाऽशुभं राज्ञः कथयन्ति ते आहरणं दृष्टान्तः ॥ ४५४८॥ तमेव भावयतिपुट्ठाऽपुट्ठो पढमो, उ साहई न उ करेइ माणं तु १। बितिओ माण करेई, पुट्ठो वि न साहई किंचि २ ॥ ४५४९॥ तइओ पुट्ठो साहइ, नाऽपुट्ठ ३ चउत्थ नेव सेवइ उ ४ । दो सफला दो अफला, एवं गच्छे वि नायव्वा ॥ ४५५०॥ सूत्र ६-७ गाथा ४५४७-४५५३ गणार्थगणसंग्रहकराः १६८८ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy