________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १६८८ (B)
अस्याक्षरगमनिका सुप्रतीता॥ प्रपञ्चं भाष्यकृदाहएमेव होंति भंगा, चत्तारि गणटुकारिणो जइणो । रन्नो सारूविय देवचिंतगा तत्थ आहरणं ॥ ४५४८॥
एवमेव अनन्तरसूत्रोक्तप्रकारेण गणार्थकारिणोऽपि यतेश्चत्वारो भङ्गा भवन्ति। ते च | सूत्रतः स्पष्टाः एव। तेषु चतुर्ध्वपि पुरुषजातेषु ये सारूपिका: यतेः समानरूपधारिणो मुण्डितशिरस्का भिक्षाटनशीला इत्यादिप्रागुक्तस्वरूपाः, देवचिन्तका नाम ये शुभाऽशुभं राज्ञः कथयन्ति ते आहरणं दृष्टान्तः ॥ ४५४८॥
तमेव भावयतिपुट्ठाऽपुट्ठो पढमो, उ साहई न उ करेइ माणं तु १। बितिओ माण करेई, पुट्ठो वि न साहई किंचि २ ॥ ४५४९॥ तइओ पुट्ठो साहइ, नाऽपुट्ठ ३ चउत्थ नेव सेवइ उ ४ । दो सफला दो अफला, एवं गच्छे वि नायव्वा ॥ ४५५०॥
सूत्र ६-७
गाथा ४५४७-४५५३
गणार्थगणसंग्रहकराः
१६८८ (B)
For Private And Personal