________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
+
प्रथमो राज्ञा पृष्टः अपृष्टो वा यात्रां शुभाशुभं वा साधयति कथयति, न तु मानं | श्री करोति १ । द्वितीयो मानं करोति, न च मानादेव पृष्टोऽपि किञ्चित् कथयति २। तृतीयः | व्यवहार
पृष्टः साधयति, नापृष्टः ३। चतुर्थः सेवते एव राजानं नेति ४। अत्र द्वौ प्रथम-तृतीयौ | सूत्रम् दशम
सफलौ, द्वौ च द्वितीय-चतुर्थावफलौ। एवम् अमुना दृष्टान्तगतेन प्रकारेण गच्छेऽपि द्वौ | उद्देशकः
प्रथम-तृतीयौ सफलौ 'द्वौ च' द्वितीय-चतुर्थावफलौ ज्ञातव्यौ ॥ ४५४९ ॥ ४५५०॥ १६८९ (A) तेषां चतुर्णामपि स्वरूपमाह
आहार-उवहि-सयणाइएहिं गच्छस्सुवग्गहं कुणति १ । बितितो माणं २ उभयं, च तइय३ नोभय चउत्थो ४ उ ॥ ४५५१॥
प्रथम आहारोपधि-शयनादिभिर्गच्छस्योपग्रहं करोति न च मानम् १ । द्वितीयो मानम्। |४७-४ तृतीयः उभयं गच्छस्योपग्रहं मानं च ३ । चतुर्थः 'नोभयं' न गच्छस्योपग्रहं नापि मानमिति गणार्थ॥ ४५५१॥
| गणसंग्रहकराः सूत्रम्-चत्तारि पुरिसजाया पन्नता । तं जहा-गणसंगहकरे नाम एगे नो माणकरे | || १, एगे माणकरे नो गणसंगहकरे २, एगे गणसंगहकरे वि माणकरे वि३, एगे नो ||
- सूत्र ६-७
गाथा
४|१६८९ (A)
For Private And Personal