SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६८९ (B) www.kobatirth.org गणसंगहकरे नो माणकरे ॥ ६ ॥ अत्र सम्बन्धमाह - सो पुण गणस्स अट्ठो, संगहो तत्थ संगहो दुविहो । दव्वे भावे तियगा, उ दोन्नि आहार - नाणादी ॥ ४५५२ ॥ अनन्तरसूत्रे गणार्थ उक्तः स पुनर्गणस्यार्थः सङ्ग्रहस्ततः सङ्ग्रहकरप्रतिपादनार्थमिदं सूत्रम् । तत्र सङ्ग्रहो द्विधा । द्रव्यतो भावतश्च । तत्र द्रव्ये भावे च द्वौ त्रिकौ द्रष्टव्यौ । तद्यथा - आहारादित्रिकं द्रव्ये, ज्ञानादित्रिकं भावे ॥ ४५५२ ॥ तदेवं सङ्ग्रहं व्याख्याय सङ्ग्रहकरत्वयोजनामाह - आहारोवहि-सिज्जाइएहि दव्वम्मि संगहं कुणति । सीस पडिच्छे वाए, भावेण तरंति जाहे गुरू ॥ ४५५३ ॥ Acharya Shri Kailashsagarsuri Gyanmandir द्रव्यतः सङ्ग्रहं करोति आहारोपधि-शय्यादिभिः अत्राऽऽदिशब्द आहारादीनां स्वगतानेकभेदसूचकः । भावेन यदा गुरवः शक्नुवन्ति तदा शिष्यान् प्रतीच्छकान् वा For Private And Personal सूत्र ६-७ गाथा १४५४७-४५५३ गणार्थगणसंग्रहकराः १६८९ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy