________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १६९० (A)
वाचयति, एषः प्रथमः पुरुषः १। द्वितीयो मानं करोति, न तु द्रव्यतो भावतो वा गणस्य सङ्ग्रहम् २ । तृतीयश्च उभयम् ३। चतुर्थो नोभयमिति ४ ॥ ४५५३ ॥
सूत्रम्- चत्तारि पुरिसजाया पन्नत्ता । तं जहा- गणसोहकरे नाम एगे नो माणकरे * १ एगे माणकरे नो गणसोहकरे २, एगे गणसोहकरे वि माणकरे वि ३, एगे नो | गणसोहकरे नो माणकरे ४॥७॥
अत्र भाष्यम्एवं गणसोहम्मि वि, चउरो पुरिसा हवंति नायव्वा । सोभावेंति गणं खलु, इमेहिं ते कारणेहि तु ॥ ४५५४॥
एवम् उक्तेन प्रकारेण गणशोभायामपि कर्त्तव्यायां चत्वारः पुरुषा भवन्ति ज्ञातव्याः। | ते च सूत्रपाठसिद्धा एव। गणशोभाकरो नाम यो गणं शोभयति। ते च गणं शोभापयन्ति खलु एभिः वक्ष्यमाणैः कारणैः प्रयोजनैर्वादादिभिः ॥ ४५५४॥
तानेव वाद्यादीन् दर्शयति
सूत्र ७-८ | गाथा ४५५४-४५५८ गणशो करादिः
|१६९० (A)
For Private And Personal