________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashpagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१६९० (B)
गणसोभी खलु वादी, उद्देसे सो उ पढमए भणितो । धम्मकहि निमित्ती वा, विज्जातिसएण वा जुत्तो ॥ ४५५५॥
गणं वादप्रदानतः शोभयतीत्येवंशीलो गणशोभी खलु वादी । स च वादेन यथा गणं |. शोभयति तथा प्रथमे उद्देशके भणितः। न केवलं वादी गणशोभी, किन्तु धर्मकथी, | तथाहि- धर्मकथां यथोक्तस्वरूपामाक्षेपतः कथयन् जनयति गणस्य महतीं शोभाम्। तथा | निमित्ती अतीतादिनिमित्तं कथयन् विद्यातिशयेन वा युक्तो गणशोभी, महतोऽपि सङ्घप्रयोजनस्य विद्याप्रभावतः साधनात् ॥ ४५५५॥
सूत्रम्- चत्तारि पुरिसजाया पन्नत्ता । तं जहा-गणसोहीकरे नाम एगे नो माणकरे | सूत्र ७-८ १ एगे माणकरे नो गणसोहीकरे २, एगे गणसोहीकरे वि माणकरे वि ३ एगे नो
४५५४-४५५८ गणसोहिकरे नो माणकरे ४। ॥ ८॥
गणशोभाअत्र भाष्यम्
करादिः एवं गणसोहिकरा, चउरो पुरिसा हवंति विनेया ।
|१६९० (B) किह पुण गणस्स सोहिं, करेज सो? कारणेमेहिं ॥ ४५५६॥
गाथा
For Private And Personal