________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५३१ (A)
ददाति तदा शुद्धः, अप्रायश्चित्तीत्यर्थः । अथ न ददाति तदा अशुद्धः प्रायश्चित्तभाग् भवतीत्यर्थः । तत्र सचित्तस्याऽदाने प्रायश्चित्तं चत्वारो गुरुकाः, आदेशान्तरेणानवस्थाप्यम्। अचित्ते उपधिनिष्पन्नम्। योऽपि चानाभाव्यमादत्ते तस्याप्येवमेव प्रायश्चित्तम् ॥ ३९५२ ॥
सम्प्रति “पुव्विं पच्छा निग्गते संतमसंते'' इत्यस्य किञ्चिद् व्याख्यानमाहलद्धे उवरया थेरा तस्स सिस्साण सो भवे। मए वि लभते सीसो, जइ से अस्थि देइ वा ॥ ३९५३॥ तत्र प्रथमे प्रकारे यथाऽभिहितं प्राक् तथैव१ । द्वितीये प्रकारे लब्धे, उपलक्षणमेतत्,
गाथा अलब्धे वा सचित्ते स्थविरा उपरतास्ततः सः सचित्तादिको लाभस्तस्य शिष्याणामाभवतिर।
३९५१-३९५५ तृतीये पुनः प्रकारे मृतेऽप्यभिधारिते लभते शिष्यो यदि से तस्य श्रुतमस्ति ददाति वा।
* कालगते अथ नास्ति न ददाति वा तदा न लभते ॥ ३९५३॥
अभिधार्यमाणे
व्यवहारः एतावता "संतमसंते" इत्यपि व्याख्यातम्। उपसंहारमाहएवं नाणे तह दंसणे य सुत्तऽत्थ तदुभए चेव।
४१५३१ (A) वत्तण संधण गहणे, नव नव भेया य एक्कक्के ॥ ३९५४॥
For Private And Personal