SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सूत्रम् " एवम् उक्तप्रकारेण ज्ञाननिमित्तमभिधार्यमाणे यद् आभवति तद् भणितम्, तथा तेनैव श्री | प्रकारेण दर्शनेऽपि दर्शनप्रभावकशास्त्राणामप्यर्थायाभिधार्यमाणे आभवत् प्रतिपत्तव्यम्। तत्र व्यवहार ज्ञानार्थं दर्शनार्थं वा योऽभिधार्यते सः सुत्तऽत्थ तदुभए चेव त्ति सूत्रार्थतया१ अर्थार्थतयार दशम तदुभयार्थतया३ च। तत्र यत् सूत्रार्थतया अभिधारणं तद् वर्तनार्थतया१ सन्धनार्थतयार उद्देशकः ग्रहणार्थतया३ च। तत्र पूर्वगृहीतस्य पुनरुज्ज्वालनं वर्तना१ । विस्मृत्यापान्तराले त्रुटितस्य पुनः १५३१ (B)|| सन्धानकरणं सन्धनार । अपूर्वस्य ग्रहणं ग्रहणमिति३ । एवं त्रयो भेदा अर्थार्थतायामुभयार्थतायां च प्रत्येकं द्रष्टव्याः। सर्वसङ्ख्यया ज्ञाने दर्शने च प्रत्येकं नव नव भेदाः। तथा चाह- नव | नव भेया य एक्कक्के॥ ३९५४॥ सम्प्रति चरणार्थमभिधारयन्तमधिकृत्याहपासत्थमगीयत्था, उवसंपजंति जे उ चरणट्ठा। ३९५१-३९५५ कालगते सुत्तोवसंपयाए, जो लाभो सो उ तेसिं तु ॥ ३९५५॥ अभिधार्यमाणे व्यवहारः ये पार्श्वस्थाः पार्श्वस्थादयोऽगीतार्थाश्चरणार्थमुपसम्पद्यन्ते तेषां चरणोपसम्पन्निमित्तं कमप्यभिधारयतां समागच्छतां श्रुतोपसम्पदि चान्तरा यो लाभो भवति स तेषामभिधार्यमाणानां ४१५३१ (B) || भवति, नाल-बद्ध-वल्लीद्विकं तु तेषामभिधारयतामिति ॥ ३९५५ ॥ गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy