________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
१५३२ (A)
www.kobatirth.org
गीयत्था ससहाया असमत्ता जं तु लहइ सुहदुक्खी । सुत्तत्थे अतक्ता समत्तकप्पी उन दलंति ॥ ३९५६॥
ये पुनः पार्श्वस्थादयो गीतार्थाः ससहायाः 'सम्भोगनिमित्तमालोचनां दास्यामः इत्यभिधारयन्तः सूत्रार्थान् अतर्कयन्तः अनपेक्षमाणा आगच्छन्तोऽन्तरा यद् लभन्ते सचित्तमचित्तं वा, येऽपि च गीतार्थाः असमाप्ताः असमाप्तकल्पा आगच्छन्तो लभन्ते, यच्च एकाकी एकाकिदोषपरि-वर्जनार्थमुपसम्पत्तुकामो लभते यच्च समाप्तकल्पिनः [ यश्च सुख-दुःखी सुख-दुःखार्थमुपसम्पत्तुकामः ] तत् तेषामेवाऽऽभवति, न तु येषां समीपं प्रस्थितास्तेषाम् । एवं निर्ग्रन्थीनामपि द्रष्टव्यम् ॥ ३९५६ ॥
अभिधारिज्जंत अपत्ते, एस वुत्तो गमो खलु ।
पढ़ते उ विहिं वोच्छं, सो य पाढो इमो भवे ॥ ३९५७॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
,
एषः अनन्तरोदितः खलु गमः प्रकारोऽभिधार्यमाणे अप्राप्ते उक्तः । अत ऊर्ध्वं तु प्राप्ते सति पठति विधिं वक्ष्यामि, स च पाठः अयं वक्ष्यमाणो भवति ॥ ३९५७ ॥
गाथा
| ३९५६-३९६३ श्रुतोपत्
१५३२ (A)