________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः १५३२ (B)
तमेवाहधम्मकहा सुत्ते या कालिय तह दिट्ठिवाय अत्थे य। उवसंपय संजोगे दुगमाइ जहुत्तरं बलिया ॥ ३९५८॥
धर्मकथाया सूत्रे कालिके तथा दृष्टिवादे अर्थे च पाठार्थमुपसम्पद[या] भवति । तत्र | | सूत्रतोऽर्थतश्च सूत्रार्थयोश्च स्वस्थाने द्विकादिसंयोगे यथोत्तरं बलिकाः बलवन्तः । सूत्रचिन्तायां
परं परं सूत्रं पाठयन्, अर्थचिन्तायां परं परमर्थं व्याख्यानयन् । सूत्राऽर्थयोरेव परस्परचिन्तायामर्थप्रदाता बलीयानिति भावः ॥ ३९५८॥
आवलिय मंडलिकमो, पुव्वुत्तोऽछिन्न-छिन्नभेदेणं। एसा सुओवसंपय, एत्तो सुहदुक्खयं वोच्छं ॥ ३९५९॥
गाथा
३९५६-३९६३ या सा श्रुतोपसम्पत्परम्परा सा आवलिका ज्ञातव्या। या त्वनन्तरा सा मण्डली। सा च |
श्रुतोपसम्पत् अच्छिन्ना कथम् इति चेद् ? उच्यते-यस्मादभिधारकस्य लाभोऽन्येनाऽच्छिन्नः सन्नभिधार्यमाणे |
१५३२ (B) गच्छति, ततोऽच्छिन्नलाभयोगात् सा उपसम्पदच्छिन्नेत्युच्यते। या त्वावलिका सा छिन्ना, I. यत-स्तस्यां यो लाभ आदित आरभ्य परम्परया छिद्यमानोऽन्तिमेऽभिधार्येऽन्यमनभिधारयति ।
For Private And Personal