SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५३२ (B) तमेवाहधम्मकहा सुत्ते या कालिय तह दिट्ठिवाय अत्थे य। उवसंपय संजोगे दुगमाइ जहुत्तरं बलिया ॥ ३९५८॥ धर्मकथाया सूत्रे कालिके तथा दृष्टिवादे अर्थे च पाठार्थमुपसम्पद[या] भवति । तत्र | | सूत्रतोऽर्थतश्च सूत्रार्थयोश्च स्वस्थाने द्विकादिसंयोगे यथोत्तरं बलिकाः बलवन्तः । सूत्रचिन्तायां परं परं सूत्रं पाठयन्, अर्थचिन्तायां परं परमर्थं व्याख्यानयन् । सूत्राऽर्थयोरेव परस्परचिन्तायामर्थप्रदाता बलीयानिति भावः ॥ ३९५८॥ आवलिय मंडलिकमो, पुव्वुत्तोऽछिन्न-छिन्नभेदेणं। एसा सुओवसंपय, एत्तो सुहदुक्खयं वोच्छं ॥ ३९५९॥ गाथा ३९५६-३९६३ या सा श्रुतोपसम्पत्परम्परा सा आवलिका ज्ञातव्या। या त्वनन्तरा सा मण्डली। सा च | श्रुतोपसम्पत् अच्छिन्ना कथम् इति चेद् ? उच्यते-यस्मादभिधारकस्य लाभोऽन्येनाऽच्छिन्नः सन्नभिधार्यमाणे | १५३२ (B) गच्छति, ततोऽच्छिन्नलाभयोगात् सा उपसम्पदच्छिन्नेत्युच्यते। या त्वावलिका सा छिन्ना, I. यत-स्तस्यां यो लाभ आदित आरभ्य परम्परया छिद्यमानोऽन्तिमेऽभिधार्येऽन्यमनभिधारयति । For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy