________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम उद्देशकः १६८४ (B).
किं पुण गुणोवएसो, ववहारस्स उ विदुप्पसत्थस्स । एसो भे परिकहिओ, दुवालसंगस्स णवणीयं ॥ ४५३३॥ [जी.भा.६९६-७]
यस्य मुखे जिह्वाशतसहस्रं जिह्वालक्षं भवेत् सोऽपि को नाम व्यवहारे व्यवहारसूत्रस्य निरवशेषितान् समस्तान् अर्थान् वक्तुं समर्थः ?, नैव कश्चित् ॥ ४५३२॥
किन्त्वेषः व्यवहारस्य व्यवहारसूत्रस्य विद्वत्प्रशस्तस्य चतुर्दशपूर्वधरभद्रबाहुस्वामिना दृब्धस्य गुणोपदेशः गुणोत्पादननिमित्तमुपदेशः भे भवतां कथितः। किंविशिष्टः ? इत्याहद्वादशाङ्गस्य नवनीतमिव, सारमित्यर्थः ॥ ४५३३ ।। व्यवहारप्रकृतं समाप्तम् ॥
सूत्रम्- चत्तारि पुरिसज्जाया पन्नत्ता । तं जहा-अट्ठकरे नामं एगे नो माणकरे १ माणकरे नाम एगे नो अट्ठकरे २ एगे अट्ठकरे वि माणकरे वि ३ एगे नो अट्ठकरे नो माणकरे ||४५३१-४५३७
पुरुषजात्
सूत्रम् एतत्प्रभृतीनां च पुरुषजातसूत्राणामयं सम्बन्धः
१६८४ (B) १. तु विदुप्प ला.। उ वियप्प पु.प्रे.। उचिउ -मु.।। २. उचितः -मु.। वित्प्रश० पु.प्रे.॥
सूत्र ४ गाथा
४।
For Private And Personal