________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
१६८४ (A)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यद् जीतं पार्श्वस्थ-प्रमत्तसंयताचीर्णम्, अत एवाशोधिकरम् । तद् यद्यपि महाजनाचीर्णं तथापि न तेन जीतेन व्यवहारः, तस्याशोधिकरत्वात् । यत् पुनर्जीतं संवेगपरायणेन दान्तेन एकेनाप्याचीर्णं तत् शोधिकरम्, अतस्तेन जीतेन व्यवहारः कर्त्तव्यः ॥ ४५२९ ॥ ४५३० ॥
एवं जहोवइट्ठस्स धीर - विउ देसिय प्पसत्थस्स ।
नीसंदो ववहारस्स कोइ कहिओ समासेण ॥ ४५३१ ॥ [ जी. भा. ६९६-७] एवम् उक्तेन प्रकारेण पञ्चविधस्य व्यवहारस्य धीरैः- तीर्थकर - गणधरैर्यथाक्रममर्थतः सूत्रतश्च देशितः । विदः - चतुर्दशपूर्वधरास्तैः प्रशस्तः - प्रशंसितः तस्य निष्यन्दः कोऽपि कथितः समासेन, विस्तरेणाभिधातुमशक्यत्वात् ॥ ४५३१ ॥
तथा चाह
को वित्रेण वोत्तूण समत्थो निरवसेसिए अत्थे । ववहारे जस्स मुहे, हवेज्ज जीहासयसहस्सं? ॥ ४५३२॥
For Private And Personal
सूत्र ४ गाथा
|४५३१-४५३७ पुरुषजात्
सूत्रम्
१६८४ (A)