________________
Shri Mahavir Jain Ardhana Kendra
www.kobatirth.org
Acharya Shyi Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १६८३ (B)
___संविग्ने प्रियधर्मिणि अप्रमत्ते वयंभीरौ कस्मिंश्चित् प्रमादवशतः स्खलिते देयमसावधं जीतम्॥ ४५२७॥
जं जीयमसोहिकरं, न तेण जीएण होइ ववहारो । जं जीयं सोहिकरं, तेण उ जीएण ववहारो ॥ ४५२८॥ [जी.भा ६९५]
यद् जीतमशोधिकरं न तेन जीतेन भवति व्यवहारः कर्त्तव्यः । यत् पुनर्जीतं शोधिकरं तेन जीतेन व्यवहारो विधेयः ॥ ४५२८॥
शोधिकराऽशोधिकरजीतप्रतिपादनार्थमाहजं जीयमसोहिकरं, पासत्थ-पमत्तसंजयाइण्णं । जइ वि महजणाचिण्णं, न तेण जीएण ववहारो ॥ ४५२९॥ जं जीयं सोहिकरं, संवेगपरायणेण दंतेण ।
एगेण वि आइण्णं, तेण उ जीएण ववहारो ॥ ४५३०॥ [जी.भा.६९३-४] ||१६८३ (B) १. तेऽवद्यभीरौ -मु.॥
गाथा
४५२२-४५३०
सावद्यासावद्यजीतम्
For Private And Personal