________________
Shri Mahavir Jain Aradhye kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४
श्री व्यवहार
दशम
यत् कुप्रवचने लोके चापराधविशुद्धये समाचरितं क्षारावगुण्डनं१ हडौ-गुप्तिगृहे प्रवेशनं || २ हड्डमालारोपणं ३ पोट्टेण उदरेण रिङ्गणं ४ तुशब्दात् खरारूढं कृत्वा ग्रामे सर्वतः पर्यटनमिति, सूत्रम् || एवमादि सावधं जीतम्। यत् तु दशविधम् आलोचनादिकं प्रायश्चित्तं तदसावा जीतम्।
अपवादतः कदाचित् सावद्यमपि जीतं दद्यात् ॥ ४५२५॥ उद्देशकः
तथा चाह१६८३ (A)
उस्सण्ण बहूदोसे१, निद्धंधसेर पवयणे य निरवेक्खे ३। एयारिसम्मि पुरिसे, दिज्जइ सावज जीयं पि ॥ ४५२६ ॥ [जी.भा.६९०]
उत्सन्नेन प्रायेण बहुदोषे १ निद्धंधसे सर्वथा निर्दये२ तथा प्रवचने प्रवचनविषये | निरपेक्षे ३, एतादृशे पुरुषेऽनवस्थाप्रसङ्गनिवारणाय सावद्यमपि जीतं दीयते ॥ ४५२६ ॥ |
संविग्गे पियधम्मे, य अप्पमत्ते य वजभीरुम्मि। ___कम्हिइ पमायखलिए, देयमसावजजीयं तु ॥ ४५२७॥
गाथा
४५२२-४५३०
सावद्या| सावद्यजीतम्
|१६८३ (A)
For Private And Personal