SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६८२ (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir निवारितः। एतेन (तद्) वृत्तानुवृत्तं [ येन ] जीतेन प्रमाणं कृतं भवति, स जीतव्यवहारः, प्रमाणीकर्त्तव्य इति भावः ॥ ४५२३ ॥ एतदेव सविस्तरं भावयति जं जीयं सावज्जं, न तेण जीएण होइ ववहारो । जं जीयमसावज्जं, तेण उ जीएण ववहारों ॥ ४५२४॥ यद् जीतं सावद्यं न तेन जीतेन भवति व्यवहारः । यद् जीतमसावद्यं तेन जीतेन व्यवहारः ॥ ४५२४ ॥ अथ किं सावद्यम् ? किं वा असावद्यं जीतम् इत्यत आह छार१- हडि२ हड्डमाला ३, पोट्टेण य रिंगणं४ तु सावज्जं । दसविह पायच्छित्तं, होइ असावज्ज जीयं तु ॥ ४५२५ ॥ [ जी. भा. ६८९] १. इतोऽग्रे जीतकल्पभाष्ये ६८८ अधिका गाथा इत्थम्- 'केरिस सावज्जं तू केरिसयं वा भावे असावज्जं ? । केरिसयस्स व दिज्जति सावज्जं वावि ? इयरं वा ॥' For Private And Personal गाथा | ४५२२-४५३० सावद्या सावद्यजीतम् १६८२ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy