________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६८२ (B)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
निवारितः। एतेन (तद्) वृत्तानुवृत्तं [ येन ] जीतेन प्रमाणं कृतं भवति, स जीतव्यवहारः, प्रमाणीकर्त्तव्य इति भावः ॥ ४५२३ ॥
एतदेव सविस्तरं भावयति
जं जीयं सावज्जं, न तेण जीएण होइ ववहारो ।
जं जीयमसावज्जं, तेण उ जीएण ववहारों ॥ ४५२४॥
यद् जीतं सावद्यं न तेन जीतेन भवति व्यवहारः । यद् जीतमसावद्यं तेन जीतेन व्यवहारः ॥ ४५२४ ॥
अथ किं सावद्यम् ? किं वा असावद्यं जीतम् इत्यत आह
छार१- हडि२ हड्डमाला ३, पोट्टेण य रिंगणं४ तु सावज्जं ।
दसविह पायच्छित्तं, होइ असावज्ज जीयं तु ॥ ४५२५ ॥ [ जी. भा. ६८९]
१. इतोऽग्रे जीतकल्पभाष्ये ६८८ अधिका गाथा इत्थम्- 'केरिस सावज्जं तू केरिसयं वा भावे असावज्जं ? । केरिसयस्स व दिज्जति सावज्जं वावि ? इयरं वा ॥'
For Private And Personal
गाथा
| ४५२२-४५३०
सावद्या
सावद्यजीतम्
१६८२ (B)