________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६८२ (A)
www.kobatirth.org
तथा
अनागाढपरितापने एकाशनम्, आगाढपरितापने आचाम्लम्, अपद्रावणे क्षपणमिति ॥ ४५२० ॥
Acharya Shri Kailashsagarsuri Gyanmandir
पञ्चेन्द्रियाणां घट्टने एकाशनकम् १, अनागाढपरितापने आचाम्लम् २, आगांढपरितापने क्षपणम् अभक्तार्थम् ३, अपद्रावणे पञ्च कल्याणं निर्विकृतिक- पूर्वार्द्ध
एकाशनकाऽऽचाम्लक्षपणरूपम् ॥ ४५२१ ॥
एमाईओ एसो, नायव्वो होड़ जीयववहारो ।
आयरियपरंपरएण आगतो जो वा जस्स भवे ॥ ४५२२ ॥ [तुला-जी.भा.६८६] एवमादिक एष जीतव्यवहारो भवति ज्ञातव्यः । यो वा यस्य आचार्यपरम्परकेणाऽऽगतः स तस्य जीतव्यवहारो ज्ञातव्यः ॥ ४५२२ ॥
बहुसो बहुस्सुएहिं, जो वत्तो न य निवारितो होइ । वत्तऽणुवत्त प्रमाणं, जीएण कयं भवति एयं यो व्यवहारो बहुश्रुतैः बहुशः अनेकवारं वृत्तः प्रवर्त्तित:, न चान्यैर्बहुश्रुतैः भवति विद्यते
॥ ४५२३ ॥
For Private And Personal
गाथा ४५२२-४५३० सावद्या
सावद्यजीतम्
१६८२ (A)