SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् www.kobatirth.org एकेन्द्रियस्य अनन्तकायिकवर्ण्यस्य पृथिव्यप्तेजो- वायु-प्रत्येकवनस्पतीनामित्यर्थः घट्टने १ अनागाढे तापने २ आगाढे च ३ निर्विकृतिकादिकम्, यावदायामाम्लम् ' अपद्रावणे' जीविताद् व्यपरोपणे ४ । इयमत्र भावना - पृथिवीकायिकाऽप्कायिक-तेजस्कायिक-वायुकायिकप्रत्येकवनस्पतीनां घट्टने निर्विकृतिकम् १, अनागाढपरितापने पूर्वार्द्धम् २, आगाढपरितापने एकाशनम् ३, अपद्रावणे आयामाम्लमिति ४ ॥ ४५१९ ॥ दशम उद्देशकः १६८१ (B) Acharya Shri Kailashsagarsuri Gyanmandir विगलिंदिय घट्टण १ तावणाऽणगाढ गाढे २ । ३ । तहेव उद्दवणे ४ | पुरिमड्डादि कमेणं, नायव्वं जाव खमणं तु ॥ ४५२० ॥ पंचिंदिय घट्टण १ तावणाऽणगाढ गाढे २ । ३ तहेव उद्दवणे ४ । एक्कासण१ आयामं२, खवणं३ तह पंच कल्लाणं४ ॥४५२१ ॥ [ जी. भा. ६८४-५ ] विकलेन्द्रियाणां द्वीन्द्रियप्रभृतीनां घट्टने१ तापने अनागाढे गाढे च २-३ तथा अपद्रावणे ४ पूर्वार्द्धादिक्रमेण ज्ञातव्यं यावत् क्षपणम् । किमुक्तं भवति ? – घट्टने पूर्वार्द्धम्, For Private And Personal गाथा ४५१४-४५२१ प्रायश्चित्तम् १६८१ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy