SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arahama Kendra www.kobatirth.org Acharya Shri Kalashagarsuri Gyanmandir श्री . व्यवहार सूत्रम् दशम उद्देशकः १६८१ (A) तथाहि- "पंचविहे ववहारे पन्नते" इत्यस्य सूत्रस्यार्थस्तीर्थकरैर्भाषितो गणधरैश्च श्रद्धाय सूत्रीकृतः, अत एवोत्तमैः पुरुषजातैराचीर्णः, ततः कथमत्र न प्रत्ययः? इति ॥ ४५१७॥ अधुना जीतव्यवहारनिदर्शनमाहसो जह कालादीणं, अपडिक्कंतस्स निव्विगइयं तु १। मुहणंतफिडियर पाणगअसंवरे३ एवमादीसु ॥ ४५१८॥ [जी.भा.६८२] सः जीतव्यवहारः, यथेति उदाहरणमात्रोपदर्शने । कालादिभ्यः आदिशब्दात् स्वाध्यायादिपरिग्रहः अप्रतिक्रान्तस्य, गाथायां षष्ठी पञ्चम्यर्थे १, तथा मुखानन्तके मुखपोतिकायां स्फिटितायाम् मुखपोतिकामन्तरेण भाषणे इत्यर्थः २, तथा पानकस्यासंवरणे पानाहारप्रत्याख्यानाकरणे निर्विकृतिकं प्रायश्चित्तम् ३ ॥ ४५१८ ॥ एगिंदिऽणंतवज्जे, घट्टण १ अणगाढ-गाढपरितावे २/३ । निव्विगतिगमादीयं, जा आयामं तु उद्दवणे ४ ॥ ४५१९॥ [जी.भा.६८३] गाथा ४५१४-४५२१ प्रायश्चित्तम् |१६८१ (A) १. घट्टणतावेण गाढ गाढे य-ला। घट्टण तावण गाढगाढे य-मु. ॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy