________________
Shri Mahavir Jain Arahama Kendra
www.kobatirth.org
Acharya Shri Kalashagarsuri Gyanmandir
श्री
.
व्यवहार
सूत्रम् दशम उद्देशकः
१६८१ (A)
तथाहि- "पंचविहे ववहारे पन्नते" इत्यस्य सूत्रस्यार्थस्तीर्थकरैर्भाषितो गणधरैश्च श्रद्धाय सूत्रीकृतः, अत एवोत्तमैः पुरुषजातैराचीर्णः, ततः कथमत्र न प्रत्ययः? इति ॥ ४५१७॥
अधुना जीतव्यवहारनिदर्शनमाहसो जह कालादीणं, अपडिक्कंतस्स निव्विगइयं तु १। मुहणंतफिडियर पाणगअसंवरे३ एवमादीसु ॥ ४५१८॥ [जी.भा.६८२]
सः जीतव्यवहारः, यथेति उदाहरणमात्रोपदर्शने । कालादिभ्यः आदिशब्दात् स्वाध्यायादिपरिग्रहः अप्रतिक्रान्तस्य, गाथायां षष्ठी पञ्चम्यर्थे १, तथा मुखानन्तके मुखपोतिकायां स्फिटितायाम् मुखपोतिकामन्तरेण भाषणे इत्यर्थः २, तथा पानकस्यासंवरणे पानाहारप्रत्याख्यानाकरणे निर्विकृतिकं प्रायश्चित्तम् ३ ॥ ४५१८ ॥
एगिंदिऽणंतवज्जे, घट्टण १ अणगाढ-गाढपरितावे २/३ । निव्विगतिगमादीयं, जा आयामं तु उद्दवणे ४ ॥ ४५१९॥ [जी.भा.६८३]
गाथा ४५१४-४५२१ प्रायश्चित्तम्
|१६८१ (A)
१. घट्टणतावेण गाढ गाढे य-ला। घट्टण तावण गाढगाढे य-मु. ॥
For Private And Personal