________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः १६८० (B)|
तं चेवऽणुमजतो, ववहारविहिं पउंजति जहुत्तं । जीएण एस भणितो, ववहारी धीरपुरिसेहिं ॥ ४५१६॥[जी.भा.६७९-६८०] .
अमुको व्यवहारोऽमुके कारणे समुत्पन्ने अमुकस्य पुरुषस्यामुकेनाऽऽचार्येण यथा कृतः, || एतेन वृत्तत्वं भावितम् । तथैवामुकस्य पुरुषस्यैतादृशे एव कारणेऽमुकेनाऽऽचार्येणामुको व्यवहारः कृतः, एतेनानुवृत्तत्वमुपदर्शितम् । तमेव वृत्तानुवृत्तं जीतम् अनुमज्जन् आश्रयन् यथोक्तं व्यवहारविधिं यत् प्रयुङ्क्ते एष जीतेन व्यवहारो धीरपुरुषैर्भणितः ॥ ४५१५-४५१६ ॥
धीरपुरिसपन्नत्तो, पंचमगो आगमो विदुपसत्थो । पियधम्म-वजभीरूपुरिसज्जायाणुचिन्नो य ॥ ४५१७॥ [जी.भा.६८१]
एषः पञ्चमकः जीतव्यवहारः धीरपुरुषप्रज्ञप्तः तीर्थकर-गणधरैः प्ररूपितः, आगमः पञ्चविधः व्यवहारःसूत्रात्मकतया [तीर्थकरगणधरैः प्ररूपितः, विदुत्ति] श्रुतज्ञानविदः- ||५१४-४५२१ चतुर्दशपूर्विणस्तैः कालं प्रतीत्य प्रशस्तः प्रशंसितः । तथा प्रियधर्मभिर्वयंभीरुभिः पुरुषजातैः | प्रायश्चित्तम् अनुचीर्णः । तस्मात् सत्यतया प्रत्येतव्यः, अर्थतः सूत्रतश्च यथाक्रमं तीर्थकर-गणधरैरभिहितत्वात्।
|१६८० (B) १. विदुप' ला. वि उ प’ मु.॥
गाथा
For Private And Personal