________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashpagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः
१६८०
अथ कोऽसौ जीतव्यवहारं प्रयुञ्जीत? इत्यत आहजो आगमे य सुत्ते, य सुन्नतो आण-धारणाए य । सो ववहारं जीएण कुणइ वत्ताणुवत्तेण ॥ ४५१४॥ [जी.भा.६७८]
य आगमेन सूत्रेण च, गाथायां सप्तमी प्राकृतत्वात् तृतीयार्थे, तथा आज्ञया धारणया च शून्यः रहितः स जीतेन वृत्तानुवृत्तेन, अस्य व्याख्यानं प्राग्वत्, व्यवहारं करोति ।।४५१४॥
वृत्तानुवृत्तत्वमेव भावयतिअमुगो अमुगत्थ कओ, जह अमुयस्स अमुएण ववहारो । अमुगस्स वि य तह कतो अमुओ अमुगेण ववहारो ॥ ४५१५॥
गाथा ४५१४-४५२१ प्रायश्चित्तम्
|१६८० (A)
१. जीतकल्प भाष्ये ६७९ गाथा मध्ये 'असुतो असुयत्थ' एवं सर्वत्र 'मु' स्थाने 'सु' दृश्यते॥
For Private And Personal