________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
१६८५ (A)
www.kobatirth.org
ववहारकोवियप्पा, उ तदट्ठे नो पमायए जोगा ।
माय हु तदुज्जमंते, कुण माणं एस संबंधो ॥ ४५३४ ॥ पञ्चविधव्यवहारकोविदात्मा तदर्थे व्यवहारार्थे न योगाद् मनो-वाक्कायात् प्रमादयति,
न व्यवहारविषये प्रमादमाचरतीति भावः । मा च हुः निश्चितं तस्मिन्-व्यवहारे उद्यच्छति - उद्यमं कुर्वति मानम् अहङ्कारं कार्षीदिति ज्ञापयतीत्येवमादीनि सूत्राणि । एष पुरुषजातसूत्राणां सम्बन्धः ॥ ४५३४ ॥
प्रकारान्तरेण सम्बन्धमाह -
वुत्ता व पुरिसजाया, अत्थतो न वि गंथतो ।
तेसिं परूवणत्थाय, तदिदं सुत्तमागयं ॥ ४५३५॥
I
वाशब्दः' प्रकारान्तरद्योतने । अथवाऽनेन व्यवहारसूत्रेण अर्थतः पुरुषजाताः उक्ताः सूचिताः, न वै ग्रन्थत उक्ताः । तेषां प्ररूपणार्थं 'तदिदं सूत्रं' पुरुषजातसूत्रमागतम् ॥ ४५३५ ॥ १. णट्ठाए -ला. । णत्थं - मु. ॥
णत्था - पु.प्रे. ॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
सूत्र ४
गाथा ४५३१-४५३७ पुरुषजात्सूत्रम्
१६८५ (A)