SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १६८५ (A) www.kobatirth.org ववहारकोवियप्पा, उ तदट्ठे नो पमायए जोगा । माय हु तदुज्जमंते, कुण माणं एस संबंधो ॥ ४५३४ ॥ पञ्चविधव्यवहारकोविदात्मा तदर्थे व्यवहारार्थे न योगाद् मनो-वाक्कायात् प्रमादयति, न व्यवहारविषये प्रमादमाचरतीति भावः । मा च हुः निश्चितं तस्मिन्-व्यवहारे उद्यच्छति - उद्यमं कुर्वति मानम् अहङ्कारं कार्षीदिति ज्ञापयतीत्येवमादीनि सूत्राणि । एष पुरुषजातसूत्राणां सम्बन्धः ॥ ४५३४ ॥ प्रकारान्तरेण सम्बन्धमाह - वुत्ता व पुरिसजाया, अत्थतो न वि गंथतो । तेसिं परूवणत्थाय, तदिदं सुत्तमागयं ॥ ४५३५॥ I वाशब्दः' प्रकारान्तरद्योतने । अथवाऽनेन व्यवहारसूत्रेण अर्थतः पुरुषजाताः उक्ताः सूचिताः, न वै ग्रन्थत उक्ताः । तेषां प्ररूपणार्थं 'तदिदं सूत्रं' पुरुषजातसूत्रमागतम् ॥ ४५३५ ॥ १. णट्ठाए -ला. । णत्थं - मु. ॥ णत्था - पु.प्रे. ॥ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal सूत्र ४ गाथा ४५३१-४५३७ पुरुषजात्सूत्रम् १६८५ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy