________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
१६८५ (B)
www.kobatirth.org
अस्याक्षरगमनिका सुप्रतीता । विस्तरार्थं भाष्यकृदाह
पुरिसज्जाया चउरो, विभासियव्वा उ आणुपुव्वीए । अत्थकरे१ माणकरेर, उभयकरे३ नोभयकरे४ य ॥ ४५३६ ॥
अधिकृतभङ्गसूचिताश्चत्वारः पुरुषा इमे आनुपूर्व्या परिपाट्या विभाषितव्याः । तद्यथाप्रथमभङ्गे अर्थकरः१ द्वितीयभङ्गे मानकरः २ तृतीये उभयकरः ३ चतुर्थे नोभयकरः ४ चतुष्टयम्
॥४५३६ ॥
पढम-तइया य इत्थं, तु सप्फला निष्फला दुवे इयरे । दिट्ठतो सगतेणा, सेवंता अन्नरायाणं ॥ ४५३७॥
Acharya Shri Kailashpagarsuri Gyanmandir
अत्र एषु चतुर्षु पुरुषेषु मध्ये प्रथम - तृतीयौ सफलौ । इतरौ द्वितीयचतुर्थौ निष्फलौ । एषु चतुर्ष्वपि दृष्टान्तो अन्यराजानं सेवमानाः शकस्तेनाः ॥ ४५३७ ॥
तमेव दृष्टान्तमभिधित्सुराह
For Private And Personal
सूत्र ४
गाथा
४५३१-४५३७ पुरुषजात्सूत्रम्
| १६८५ (B)