SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १६८५ (B) www.kobatirth.org अस्याक्षरगमनिका सुप्रतीता । विस्तरार्थं भाष्यकृदाह पुरिसज्जाया चउरो, विभासियव्वा उ आणुपुव्वीए । अत्थकरे१ माणकरेर, उभयकरे३ नोभयकरे४ य ॥ ४५३६ ॥ अधिकृतभङ्गसूचिताश्चत्वारः पुरुषा इमे आनुपूर्व्या परिपाट्या विभाषितव्याः । तद्यथाप्रथमभङ्गे अर्थकरः१ द्वितीयभङ्गे मानकरः २ तृतीये उभयकरः ३ चतुर्थे नोभयकरः ४ चतुष्टयम् ॥४५३६ ॥ पढम-तइया य इत्थं, तु सप्फला निष्फला दुवे इयरे । दिट्ठतो सगतेणा, सेवंता अन्नरायाणं ॥ ४५३७॥ Acharya Shri Kailashpagarsuri Gyanmandir अत्र एषु चतुर्षु पुरुषेषु मध्ये प्रथम - तृतीयौ सफलौ । इतरौ द्वितीयचतुर्थौ निष्फलौ । एषु चतुर्ष्वपि दृष्टान्तो अन्यराजानं सेवमानाः शकस्तेनाः ॥ ४५३७ ॥ तमेव दृष्टान्तमभिधित्सुराह For Private And Personal सूत्र ४ गाथा ४५३१-४५३७ पुरुषजात्सूत्रम् | १६८५ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy