SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् तत्र वसतीत्येवंशीलो अन्तेवासी ॥ ४५७६ ॥ सम्प्रति भङ्गभावनार्थमाह जह चेव उ आयरिया, अंतेवासी वि होंति एमेव । दशम उद्देशकः अंते य वसति जम्हा, अंतेवासी ततो होइ ॥ ४५७७॥ १६९७ (B)|M यथा चैव आचार्या उद्देशनादिभेदतश्चतुर्द्धा भवन्ति एवमेव अन्तेवासिनोऽपि । यस्मादाचार्यस्यान्ते वसति तस्माद् भवत्याचार्य[ भेदवेत्] चतुर्धाऽन्तेवासी। इयमत्र भावनायो यस्यान्ते उद्देशनमेवाधिकृत्य वसति वर्तते स तं प्रति उद्देशनान्तेवासी १। यस्य त्वन्ते वाचनामेवाधिकृत्य वसति स तस्य वाचनान्तेवासी २ । यस्तूद्देशनं वाचनां चाधिकृत्य यस्यान्ते वसति स तं प्रति उभयान्तेवासी ३। यस्य त्वन्ते नोद्देशनं नापि वाचनामधिकृत्याऽन्ते वसति किन्तु धर्मश्रवणमधिकृत्य स तं प्रत्युभयविकलो धर्मान्तेवासी ४। एवं च त्रयोऽन्तेवासिनः। तद्यथा- धर्मान्तेवासी १ उद्देशनान्तेवासी २ वाचनान्तेवासी च ३। तत्र कश्चित् त्रिभिरपि | प्रकारैः समन्वितो भवति १ कश्चित् द्वाभ्याम् २ कश्चिदेकैकेन ३ ॥ ४५७७॥ सूत्र १३-१४ गाथा ४५७४ - ४५७७ उद्देशनाचार्य| वाचनाचायौँ १६९७ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy