________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री | व्यवहारसूत्रम् दशम
उद्देशकः १६९८ (A)
सूत्रम्- ततो थेरभूमीतो पन्नत्ताओ । तं जहा- जातिथेरे १ सुयथेरे २ परियायथे। य३ । सट्ठिवासजाए जातिथेरे १ ठाण-समवायधरे सुअथेरे २ वीसवासपरियाए परियायथेरे ३ ॥१५॥
अस्य सम्बन्धमाहथेराणमंतिए वासो, सो य थेरो इमो तहा । भूमि त्ति य ठाणं ति य, एगट्ठा होइ कालो य ॥ ४५७८॥
अनन्तरसूत्रे अन्तेवासिन उक्ताः । अन्तिके च वासः स्थविराणाम् । स च स्थविरोऽयं | वक्ष्यमाणस्त्रिधेत्यनेन प्रक्रमेण सूत्रमिदं समापतितमित्येष सूत्रसम्बन्धः। सम्प्रत्यस्य व्याख्या- तिस्त्रः स्थविराणां भूमयः प्रज्ञप्ताः । भूमिरिति स्थानमिति अवस्थारूप: काल इति त्रयोऽपि | शब्दा एकार्थाः। उक्तं च- "थेरभूमि त्ति वा थेरठाणं ति वा थेरकालो त्ति वा एगट्ठमिति" ॥ ४५७८॥
तिविहम्मि य थेरम्मी परूवणा जा जहिं सए ठाणे । अणुकंप१ सुए पूआरपरियाए वंदणादीणि ३ ॥ ४५७९॥
सूत्र १५-१६ | गाथा ४५७८-४५८४ स्थविरभूमिशैक्षभूम्यौ
१६९८ (A)
For Private And Personal