________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
त्रिविधे स्थविरे त्रिविधस्थविरविषये या यत्र स्वके स्थाने प्ररूपणा सा सूत्रतः कर्त्तव्या। तद्यथा- षष्टिवर्षजातो जातिस्थविरः १। स्थान-समवायधरः श्रुतस्थविरः २। विंशतिवर्षपर्याय: पर्यायस्थविरः ३। तथा जातिस्थविरस्यानुकम्पा कर्त्तव्या १ । श्रुते श्रुतस्थविरस्य पूजा २। पर्याये पर्यायस्थविरस्य वन्दनादीनि ३ ॥ ४५७९॥
साम्प्रतमेतान्येव त्रीणि कर्त्तव्यानि विस्तरेणाह
१६९८ (B)
आहारोवहिसेज्जा, संथारो खित्तसंकमे । किति-छंदाणुवत्तीहिं, अणुवत्तंति थेरगं ॥ ४५८०॥ उट्ठाणाऽऽसणदाणादी, जोग्गाहार पसंसणा । नीयसिजाए निद्देसवत्तिते पूयए सुयं ॥ ४५८१॥ उट्ठाणं वंदणं चेव, गहणं दंडगस्स य । परियागथेरगस्सा, करेंति अगुरोरपि ॥ ४५८२॥
| सूत्र १५-१६
गाथा ४५७८-४५८४ | स्थविरभूमि
शैक्षभूम्यौ
४|१६९८ (B)
For Private And Personal