________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६९९ (A)
www.kobatirth.org
जातिस्थविरस्य काल-स्वभावानुमत आहारो दातव्यः । उपधिर्यावता संस्तरति तावत्प्रमाणः । शय्या वसतिः, सा ऋतुक्षमा दातव्या । संस्तारको मृदुक: । क्षेत्रसङ्क्रमे क्षेत्रान्तरं सङ्क्रामयितव्ये तस्योपधिमन्ये वहन्ति । पानीयेन चानुकम्प्यते । उक्ता जातिस्थविरस्यानुकम्पा १। श्रुतस्थविरस्य पूजामाह - किइ इत्यादि । कृतिच्छन्दोऽनुवृत्तिभ्यां स्थविरं श्रुतस्थविर - मनुवर्त्तयन्ति । किमुक्तं भवति ? श्रुतस्थविरे कृतिकर्म वन्दनकं दातव्यम्, छन्दश्च तस्यानुवर्त्तनीयम् ॥ ४६८० ॥ तथा
Acharya Shri Kailashsagarsuri Gyanmandir
उट्ठाण त्ति आगतस्याभ्युत्थानं कर्त्तव्यम्, आसनसम्प्रदानम् । आदिशब्दात् पादमार्जनादिपरिग्रहः । तथा योग्याहारोपानयनम् । समक्षं परोक्षं वा प्रशंसना गुणकीर्त्तनम् । तथा तत्समक्षं नीचशय्यायामवस्थातव्यम् निर्देशवर्त्तित्वम् आज्ञावर्त्तित्वमेव श्रुतं श्रुतस्थविरं पूजयेत् ॥ ४५८१ ॥ तथा
सूत्र १५-१६
गाथा ४५७८-४५८४ * स्थविरभूमि
पर्यायस्थविरस्य अगुरोरपि अप्रव्राजकस्याप्यवाचनाचार्यस्यापि आगच्छत उत्थानं कुर्वन्ति शैक्षभूम्यौ वन्दनं च क्षमाश्रमणतः, दण्डकस्य च ग्रहणमिति ॥ ४५८२ ॥
१६९९ (A)
सूत्रम् - ततो सेहभूमीतो पन्नत्ताओ । तं जहा - सत्त राइंदिया चउमासिया छम्मासिया
For Private And Personal