________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६९९ (B)
www.kobatirth.org
य। छम्मासिया उक्कोसिया १ चाउमासिया मज्झिमिया २ सत्त राइंदिया जहन्ना ३ ॥ १६ ॥
अस्य सम्बन्धमाह -
तुल्ला उ भूमिसंखा, ठिया व ठावेंति ते इमे होंति । पडिवक्खतो व सुत्तं, परियाए दीह हस्से य ॥ ४६८३॥
Acharya Shri Kailashsagarsuri Gyanmandir
तुल्या भूमिसङ्ख्या शैक्षकाणामिति कृत्वा । अथवा पूर्वसूत्रे स्थविरा उक्ताः, च स्वयं स्थिता अन्यान् स्थापयन्ति ते चाप्येवं स्थाप्यमाना इमे वक्ष्यमाणा भवन्तीति तत्प्रतिपादनार्थमिदं सूत्रम् । अथवा प्रतिपक्षत इदं सूत्रमापतितम् । तद्यथा - पूर्वसूत्रे स्थविरा:, तेषां च प्रतिपक्षा: शैक्षाः । यदि वा स्थविराणां दीर्घः पर्यायः, शैक्षकाणां शैक्षकत्वेन ह्रस्व इति स्थविरसूत्रानन्तरं शैक्षकसूत्रम् ॥ ४५८३॥
अस्याक्षरगमनिका प्राग्वत् सम्प्रति शैक्षकाणां यद् वक्तव्यं तत् सूचनाय द्वारगाथामाहसेहस्स तिभूमीतो १, दुविहा परिणामगा दुवे जड्डा ३ । पत्त जहंते संभुंजणा य भूमित्तियविवेगो ॥ ४५८४॥
For Private And Personal
*****
सूत्र १५-१६ गाथा
४५७८-४५८४ स्थविरभूमिशैक्षभूम्यौ
| १६९९ (B)