________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
दशम
उद्देशकः १६९७ (A)
एकः प्रथमः श्रुतमुद्दिशति न वाचयति । यथा-मङ्गलबुद्ध्या प्रथमत आचार्य उद्दिशति तत उपाध्यायो वाचयति १। अत्राऽऽचार्यः प्रथमभङ्गवर्ती उपाध्यायो द्वितीयभङ्गे । तथा | चाह- एकः द्वितीय उपाध्यायस्तेनाऽऽचार्येणोद्दिष्टं वाचयति २। य एवोद्दिशति स एव वाचयति एष ततीयः ३। उभयविकलश्चतर्थो धर्माचार्यः ४ ॥ ४५७५ ॥
सूत्रम्- चत्तारि अंतेवासी पन्नत्ता । तं जहा- उद्देसणंतेवासी नामं एगे नो वायणंतेवासी १, वायणंतेवासी नाम एगे नो उद्देसणंतेवासी २ एगे उद्देसणंतेवासी वि वायणंतेवासी वि ३, एगे नो उद्देसणंतेवासी नो वायणंतेवासी ४॥१४॥ अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाहपडुच्चाऽऽयरियं होइ, अंतेवासी उ मेलणा । अंतिगमब्भासमासण्णं, समीवं चेव आहियं ॥ ४५७६ ॥
अधस्तादनन्तर सूत्रे आचार्याः प्रोक्ताः। आचार्य प्रतीत्यान्तेवासी भवति, ततोऽन्तेवासिसूत्रमित्येषा मेलना सम्बन्धः। तत्र अन्तेवासीत्यत्र योऽन्तशब्दस्तस्य व्याख्यानार्थमेकार्थिकान्याह- अन्तं नाम-अन्तिकमभ्यास आसन्नं समीपं चैवाऽऽख्यातम्,
| सूत्र १३-१४
गाथा
४५७४ -
४५७७ उद्देशनाचार्य| वाचनाचार्यों
१६९७ (A)
For Private And Personal