SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arena Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६९६ (B) www.kobatirth.org Acharya Shashsagarsuri Gyanmandir प्रथमो धर्माचार्यो यस्तत्प्रथमतया धर्मं ग्राहयति १ । द्वितीयः प्रव्राजनाचार्यो यः प्रव्राजयति २ । तृतीयो गुरुरुपस्थापनाचार्यो यो महाव्रतेषूपस्थापयति ३ । तत्र कश्चित् त्रिभिरपि सम्पन्नो भवति, तथाहि — कदाचित् स एव धर्मं ग्राहयति, स एव प्रव्राजयति, स एवोपस्थापयति । कश्चिद् द्वाभ्याम्, तद्यथा - धर्मग्राहकत्वेन प्रव्राजनेन च; अथवा धर्मग्राहकत्वेनोपस्थापनेन, अथवा प्रव्राजनेनोपस्थापनेन । कश्चिदेकैकेन गुणेन । तद्यथाकश्चिद् धर्ममेव ग्राहयति, कश्चित् प्रव्राजयत्येव, कश्चिदुपस्थापयत्येव ॥ ४५९८ ॥ सूत्रम् - चत्तारि आयरिया पन्नत्ता । तं जहा - उद्देसणायरियए नामं एगे नो वाणायरि १, वायणायरिए नामं एगे नो उद्देसण्णायरिए २, एगे उद्देसणायरिए वि वाणायरिए वि ३, एगे नो उद्देसणायरिए नो वायणायरिए ४ ॥ १३ ॥ अमीषां स्वरूपमाह एगो उद्दिस सुयं, एगो वाएइ तेण उद्दिट्ठ २ । उद्दिसई वाइ यर, धम्मायरिओ चउत्थो य ४ ॥ ४५७५॥ Private And Persons सूत्र १३-१४ गाथा ४५७४ - ४५७७ उद्देशनाचार्यवाचनाचाय १६९६ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy