________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री X व्यवहारसूत्रम् दशम
उद्देशकः १६०८ (A)|*
प्रागिवासमाधि-मरणतो वानमन्तरेषूत्पादतो नृपादिकथनतो वा वेदितव्याः । एतेन कारणेन | असंविग्ने असंविग्नस्य समीपे परिज्ञा भक्तपरिज्ञा न कल्पते, किन्तु संविग्नस्यान्तिके ।। ४२४८॥
ततः क्षेत्रतः कालतश्च तन्मार्गणामाहपंच व छ व सत्त सए, अहवा एत्तो वि सातिरेगतरे । संविग्गपायमूलं, परिमग्गिज्जा अपरितंतो ॥ ४२४९॥
[जी.भा.३७४,नि.भा.३८३७] इयं क्षेत्रतः ।। ४२४९ ॥ कालत आहएक्कं व दो व तिन्नि व, उक्कोसं बारसेव वासाणि।
४४२४९-४२५५ संविग्गपायमूलं, परिमग्गिजा अपरितंतो ॥ ४२५०॥
एकनिर्यापके
दोषाः संविग्गदुल्लभं खलु कालं तु पडुच्च मग्गणा एसा । ते खलु गवेसमाणा खेत्ते काले य परिमाणं॥ ४२५१॥
|१६०८ (A) [जी.भा.३७५-६,नि.भा.३८३८-९] |
गाथा
For Private And Personal