________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री । व्यवहार
सूत्रम् दशम उद्देशकः
१६०७ (B)
कथं नाशयति? इत्यत आहआहाकम्मिय पाणग, पुष्फा सीया य बहुजणे णायं । सेज्जा संथारो वि य, उवही वि य होति अविसुद्धो ॥ ४२४७॥
[जी.भा.३७२,नि.भा.३८३५] असंविग्नो बहुजनस्य यथा तथा वा ज्ञातं करोति, यथा एष कृतभक्तप्रत्याख्यानः। ततः स आधाकर्मिकं पानकमानयति, पुष्पाणि वा ढोकयति, [सीया शिबिकां वाऽऽनयति] सेचनं च चन्दनादिना करोति, तथा शय्या संस्तारक उपधिश्च तेनाऽऽनीतोऽविशुद्धो भवति ॥ ४२४७॥
एते अन्ने य तहिं, बहवे दोसा य पच्चवाया य । एएण कारणेणं, असंविग्गे न कप्पति परिण्णा ॥ ४२४८॥
_ [जी.भा.३७३,नि.भा.३८३६] एते अनन्तरोदिता अन्ये च अनुक्ता बहवो दोषाः प्रत्यवायाश्च, तत्र प्रत्यवायाः
गाथा ४४२४१-४२४८ | असंविग्नपार्छ अनशने दोषाः
४|१६०७ (B)
For Private And Personal