SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री । व्यवहार सूत्रम् दशम उद्देशकः १६०७ (B) कथं नाशयति? इत्यत आहआहाकम्मिय पाणग, पुष्फा सीया य बहुजणे णायं । सेज्जा संथारो वि य, उवही वि य होति अविसुद्धो ॥ ४२४७॥ [जी.भा.३७२,नि.भा.३८३५] असंविग्नो बहुजनस्य यथा तथा वा ज्ञातं करोति, यथा एष कृतभक्तप्रत्याख्यानः। ततः स आधाकर्मिकं पानकमानयति, पुष्पाणि वा ढोकयति, [सीया शिबिकां वाऽऽनयति] सेचनं च चन्दनादिना करोति, तथा शय्या संस्तारक उपधिश्च तेनाऽऽनीतोऽविशुद्धो भवति ॥ ४२४७॥ एते अन्ने य तहिं, बहवे दोसा य पच्चवाया य । एएण कारणेणं, असंविग्गे न कप्पति परिण्णा ॥ ४२४८॥ _ [जी.भा.३७३,नि.भा.३८३६] एते अनन्तरोदिता अन्ये च अनुक्ता बहवो दोषाः प्रत्यवायाश्च, तत्र प्रत्यवायाः गाथा ४४२४१-४२४८ | असंविग्नपार्छ अनशने दोषाः ४|१६०७ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy