________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६०८ (B)
www.kobatirth.org
यस्मादेवं क्षेत्रतः कालतश्च तन्मार्गणायामादरः कृतः -
तम्हा संविग्गेणं, पवयणगहियत्थसव्वसारेणं ।
निज्जवगेण समाही, कायव्वा उत्तमट्ठम्मि ॥ ४२५२ ॥ दारं ६ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
[जी.भा.३७७,नि.भा.३८४०]
गाथाचतुष्टयमपि प्राग्वत् ॥ ४२४९ - ४२५२ ॥ गतमसंविग्नद्वारम् ६ । इदानी' मेकद्वारम्'एको निर्यापको न कर्त्तव्यः, किन्तु बहवः, अन्यथा विराधनादोषप्रसङ्गः । तमेवोपदर्शयति
एक्कम्मि उ निज्जवगे, विराहणा होइ कज्जहाणी य ।
सो सेहा वि य चत्ता, पावयणं चेव उड्डाहों ॥ ४२५३ ॥ [जी.भा.३७८]
For Private And Personal
१. निशीथभाष्ये ३८४१ गाथा इत्थं- 'एते उ कज्जहाणी सो वा सेहा य पवयणं चत्तं । तच्चणिए निमित्ते चत्तो चत्तो य उड्डाहो ।'
܀܀
गाथा
४२४९-४२५५
एकनिर्यापके दोषाः
१६०८ (B)