SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६०९ (A) एकस्मिन् निर्यापके संयमविराधना आत्मविराधना च भवति । तथाहि- कृतभक्तप्रत्याख्याननिमित्तं पानकग्रहणायाटन् यदा क्वापि न लभते तदा ‘मा भूत् पश्चाद् ग्लानस्यासमाधिः' इत्याधाकर्मिकमपि पानकं गृह्णीयादिति संयमविराधना। निरन्तरमेकस्य क्लिश्यमानस्याऽऽत्मविराधना, तथा कार्यहानिश्च भवति । तथाहि- मरणसमये समाध्युत्पादनाय सोऽपेक्ष्यते, स च कदाचित् तत्समये पानकादिनिमित्तमन्यत्र गतो भवेत् , तथा च स भक्तप्रत्याख्याता त्यक्तः, शैक्षा अपि च त्यक्ताः, प्रवचनं त्यक्तम्, उड्डाहश्चोपजायते ॥ ४२५३॥ एतद्विभावनार्थमाहतस्सऽट्ठगतोहार्सण, सेहादि अदाणे सो य परिचत्तो। दाउं व अदाउं वा, भवंति सेहा व निद्धम्मा ॥ ४२५४॥ [जी.भा.३७९,नि.भा.३८४२] गाथा ४२४९-४२५५ | एकनिर्यापके दोषाः तस्य प्रत्याख्यातभक्तस्याऽर्थाय पानकादीनां मार्गणाय गतो निर्यापकः,तस्य समीपे |१६०९ (A) १. भासण-ला.जी.भा.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy