________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः १६०९ (B)
शैक्षकोऽपरिणतो वा मुक्तः, तस्य समीपे तेन ओहासण इति भक्तं याचितम् , ते च शैक्षकादयो 'न कल्पते एतस्य भक्तम्, कृतप्रत्याख्यानत्वाद्' इति न ददति। अदाने च सोऽसमाधिना मरणं प्राप्नुयादिति स परित्यक्तः। ते च शैक्षा दत्त्वा अदत्त्वा वा निर्द्धर्माणो भवन्ति । तथाहि तेषामेवं चित्तमुपजायते, यथा-स्थापनामात्रं प्रत्याख्यानम्, यथा चैतदेवम्, एवं हिंसादिप्रत्याख्यानान्यपि, ततः कल्पन्ते हिंसादयोऽपि इति निर्द्धर्माणो जायन्ते ॥ ४२५४॥
कूयइ अदिजमाणे, मारेंति बल त्ति पवयणं चत्तं । सेहा य जं पडिगया, जणे अवण्णं पयासंति॥ ४२५५ ।। दारं ७॥
_[जी.भा.३८०,नि.भा.३८४३] तैः शैक्षकैरदीयमाने भक्ते स महता शब्देन कूजति, यथा मामेते बलान्मारयन्ति। 'इति' एवमुक्तेन प्रकारेण प्रवचनं त्यक्तम्, तथा शैक्षा ये प्रतिगताः प्रतिभग्नाः सन्तो जने अवर्णं प्रकाशयन्ति एष उड्डाहः ॥ ४२५५ ॥
गतमेकद्वारम् ७ । 'आभोगनद्वार'माह
गाथा ४२४९-४२५५ एकनिर्यापके
दोषाः
|१६०९ (B)
For Private And Personal